Thursday, June 13, 2019

This Gayatri Jayanti, Obtain The Blessings Of Goddess Gayatri!

This Gayatri Jayanti, venerate Goddess Gayatri with these specific rituals. Also, read more about the rituals associated with this festival and its significance in Hinduism. 


Each year, Gayatri Jayanti is celebrated on the Dashami Tithi of Jyestha month during Shukla Paksha. However, there are various speculations associated with this festival. Thus, it is also celebrated on Shukla Paksha’s Ekdasahi Tithi in some places. Apart from this, the massive celebrations of Gayatri Jayanti take place on the Purnima of Shravan month.

हिन्दी में पढ़ने के लिए यहाँ क्लिक करें…

It is believed that Goddess Gayatri’s manifestation took place on this very day. She is considered the Goddess of all the four Vedas (Rigveda, Yajurveda, Samaveda and Atharvaveda). Hence, she is also known as Ved Mata (mother of Vedas). During Gayatri Jayanti, Goddess Gayatri is worshipped by following various rites and rituals. Additionally, Gayatri Mantra, and Gayatri Chalisa are chanted and Gayatri Aarti is sung on this day to attain the blessings of the Goddess herself.

Religious Significance of Gayatri Jayanti 


It is believed that the essence of Hindu culture and religion originates from Goddess Gayatri only. The Shastras state that all the four Vedas and holy shrines came into existence because of her. Lord Brahma, Vishnu and Shiva worship her, which is why she is also known as Dev Mata. Goddess Parvati, Goddess Saraswati and Goddess Laxmi are her incarnation. 

Holy Union of Lord Brahma and Goddess Gayatri 


Goddess Gayatri is also the better half of Lord Brahma. It is mentioned in an epic tale that once Lord Brahma had to take part in a Yajna (Yagya), but his wife Goddess Savitri was not present there. As the attendance of both the husband and wife in a Yagya is considered auspicious, thus Lord Brahma got married to Goddess Gayatri so as to participate in the Yagya. 


Rites and Rituals to Follow on Gayatri Jayanti 

  • Wake up early in the morning and take a bath in the Ganga, the holy river.
  • Observe an oath to fast on this day.
  • Venerate Goddess Gayatri on this day.
  • Chant Gayatri Chalisa.
  • Chant Gayatri Mantra and conduct an obsolation (hawan).
  • Also, chant Shri Aditya Hriday Strotam.
  • At the end, sing the Gayatri aarti.
  • It is considered auspicious to donate grains, jaggery and wheat on this day.
  • Donate food items or sweet beverages on this day. 

Nirjala Ekadashi Festival on the Same Day


Coincidentally, Nirjala Ekadashi will also be observed on the same day. This festival also has great eminence in Hinduism as Lord Vishnu is worshipped during this festival. The fast of Ekadashi is kept by the devotees and the consumption of water is also almost avoided on this day. Various myths suggest that the first NIrjala Ekadashi fast was observed by a person named Bhimsen, which is why this festival is also known as Bhimseni Ekadashi. 


Conventional wisdom asserts that the observation of this fast with a pure heart and full dedication will procure the same amount of results which are gained after successfully observing all the Ekadashi fasts. One who keeps the Nirjala Ekadashi Fast is blessed with longevity and salvation. During this Ekadashi too, natives should observe fasts and make donations. 

Gayatri Mantra :


oṃ bhūr bhuvaḥ svaḥ।

tat saviturvareṇyaṃ।

bhargo devasya dhīmahi।

dhiyo yo naḥ pracodayāt ॥

ॐ भूर् भुवः स्वः।

तत् सवितुर्वरेण्यं।

भर्गो देवस्य धीमहि।

धियो यो नः प्रचोदयात् ॥

Gayatri Chalisa:


hrīṃ śrīṃ klīṃ medhā prabhā jīvana jyoti pracaṇḍa॥ śānti kānti jāgṛta pragati racanā śakti akhaṇḍa॥1॥

jagata jananī maṅgala karani gāyatrī sukhadhāma। praṇavoṃ sāvitrī svadhā svāhā pūrana kāma॥2॥

bhūrbhuvaḥ svaḥ oṃ yuta jananī। gāyatrī nita kalimala dahanī॥1॥

akṣara cauvisa parama punītā। inameṃ baseṃ śāstra śruti gītā॥2॥

śāśvata satoguṇī sata rūpā। satya sanātana sudhā anūpā॥3॥

haṃsārūḍha śvetāmbara dhārī। svarṇa kānti śuci gagana- bihārī॥4॥

pustaka puṣpa kamaṇḍalu mālā। śubhra varṇa tanu nayana viśālā॥5॥

dhyāna dharata pulakita hita hoī। sukha upajata duḥkha durmati khoī॥6॥

kāmadhenu tuma sura taru chāyā। nirākāra kī adbhuta māyā॥7॥

tumharī śaraṇa gahai jo koī। tarai sakala saṃkaṭa soṃ soī॥8॥

sarasvatī lakṣmī tuma kālī। dipai tumhārī jyoti nirālī॥9॥

tumharī mahimā pāra na pāvaiṃ। jo śārada śata mukha guna gāvaiṃ॥10॥

cāra veda kī māta punītā। tuma brahmāṇī gaurī sītā॥11॥

mahāmantra jitane jaga māhīṃ। kou gāyatrī sama nāhīṃ॥12॥

sumirata hiya meṃ jñāna prakāsai। ālasa pāpa avidyā nāsai॥13॥

sṛṣṭi bīja jaga janani bhavānī। kālarātri varadā kalyāṇī॥14॥

brahmā viṣṇu rudra sura jete। tuma soṃ pāveṃ suratā tete॥15॥

tuma bhaktana kī bhakta tumhāre। jananihiṃ putra prāṇa te pyāre॥16॥

mahimā aparampāra tumhārī। jaya jaya jaya tripadā bhayahārī॥17॥

pūrita sakala jñāna vijñānā। tuma sama adhika na jagame ānā॥18॥

tumahiṃ jāni kachu rahai na śeṣā। tumahiṃ pāya kachu rahai na klesā॥19॥

jānata tumahiṃ tumahiṃ hvai jāī। pārasa parasi kudhātu suhāī॥20॥

tumharī śakti dipai saba ṭhāī। mātā tuma saba ṭhaura samāī॥21॥

graha nakṣatra brahmāṇḍa ghanere। saba gativāna tumhāre prere॥22॥

sakala sṛṣṭi kī prāṇa vidhātā। pālaka poṣaka nāśaka trātā॥23॥

māteśvarī dayā vrata dhārī। tuma sana tare pātakī bhārī॥24॥

jāpara kṛpā tumhārī hoī। tāpara kṛpā kareṃ saba koī॥25॥

maṃda buddhi te budhi bala pāveṃ। rogī roga rahita ho jāveṃ॥26॥

daridra miṭai kaṭai saba pīrā। nāśai duḥkha harai bhava bhīrā॥27॥

gṛha kleśa cita cintā bhārī। nāsai gāyatrī bhaya hārī॥28॥

santati hīna susantati pāveṃ। sukha saṃpati yuta moda manāveṃ॥29॥

bhūta piśāca sabai bhaya khāveṃ। yama ke dūta nikaṭa nahiṃ āveṃ॥30॥

jo sadhavā sumireṃ cita lāī। achata suhāga sadā sukhadāī॥31॥

ghara vara sukha prada lahaiṃ kumārī। vidhavā raheṃ satya vrata dhārī॥32॥

jayati jayati jagadaṃba bhavānī। tuma sama aura dayālu na dānī॥33॥

jo sataguru so dīkṣā pāve। so sādhana ko saphala banāve॥34॥

sumirana kare surūci baḍa़bhāgī। lahai manoratha gṛhī virāgī॥35॥

aṣṭa siddhi navanidhi kī dātā। saba samartha gāyatrī mātā॥36॥

ṛṣi muni yatī tapasvī yogī। ārata arthī cintita bhogī॥37॥

jo jo śaraṇa tumhārī āveṃ। so so mana vāṃchita phala pāveṃ॥38॥

bala budhi vidyā śīla svabhāu। dhana vaibhava yaśa teja uchāu॥39॥

sakala baḍheṃ upajeṃ sukha nānā। je yaha pāṭha karai dhari dhyānā॥40॥

dohā - yaha cālīsā bhaktiyuta pāṭha karai jo koī। tāpara kṛpā prasannatā gāyatrī kī hoya॥'

ह्रीं श्रीं क्लीं मेधा प्रभा जीवन ज्योति प्रचण्ड॥ शान्ति कान्ति जागृत प्रगति रचना शक्ति अखण्ड॥१॥

जगत जननी मङ्गल करनि गायत्री सुखधाम। प्रणवों सावित्री स्वधा स्वाहा पूरन काम॥२॥

भूर्भुवः स्वः ॐ युत जननी। गायत्री नित कलिमल दहनी॥१॥

अक्षर चौविस परम पुनीता। इनमें बसें शास्त्र श्रुति गीता॥२॥

शाश्वत सतोगुणी सत रूपा। सत्य सनातन सुधा अनूपा॥३॥

हंसारूढ श्वेताम्बर धारी। स्वर्ण कान्ति शुचि गगन- बिहारी॥४॥

पुस्तक पुष्प कमण्डलु माला। शुभ्र वर्ण तनु नयन विशाला॥५॥

ध्यान धरत पुलकित हित होई। सुख उपजत दुःख दुर्मति खोई॥६॥

कामधेनु तुम सुर तरु छाया। निराकार की अद्भुत माया॥७॥

तुम्हरी शरण गहै जो कोई। तरै सकल संकट सों सोई॥८॥

सरस्वती लक्ष्मी तुम काली। दिपै तुम्हारी ज्योति निराली॥९॥

तुम्हरी महिमा पार न पावैं। जो शारद शत मुख गुन गावैं॥१०॥

चार वेद की मात पुनीता। तुम ब्रह्माणी गौरी सीता॥११॥

महामन्त्र जितने जग माहीं। कोउ गायत्री सम नाहीं॥१२॥

सुमिरत हिय में ज्ञान प्रकासै। आलस पाप अविद्या नासै॥१३॥

सृष्टि बीज जग जननि भवानी। कालरात्रि वरदा कल्याणी॥१४॥

ब्रह्मा विष्णु रुद्र सुर जेते। तुम सों पावें सुरता तेते॥१५॥

तुम भक्तन की भक्त तुम्हारे। जननिहिं पुत्र प्राण ते प्यारे॥१६॥

महिमा अपरम्पार तुम्हारी। जय जय जय त्रिपदा भयहारी॥१७॥

पूरित सकल ज्ञान विज्ञाना। तुम सम अधिक न जगमे आना॥१८॥

तुमहिं जानि कछु रहै न शेषा। तुमहिं पाय कछु रहै न क्लेसा॥१९॥

जानत तुमहिं तुमहिं ह्वै जाई। पारस परसि कुधातु सुहाई॥२०॥

तुम्हरी शक्ति दिपै सब ठाई। माता तुम सब ठौर समाई॥२१॥

ग्रह नक्षत्र ब्रह्माण्ड घनेरे। सब गतिवान तुम्हारे प्रेरे॥२२॥

सकल सृष्टि की प्राण विधाता। पालक पोषक नाशक त्राता॥२३॥

मातेश्वरी दया व्रत धारी। तुम सन तरे पातकी भारी॥२४॥

जापर कृपा तुम्हारी होई। तापर कृपा करें सब कोई॥२५॥

मंद बुद्धि ते बुधि बल पावें। रोगी रोग रहित हो जावें॥२६॥

दरिद्र मिटै कटै सब पीरा। नाशै दुःख हरै भव भीरा॥२७॥

गृह क्लेश चित चिन्ता भारी। नासै गायत्री भय हारी॥२८॥

सन्तति हीन सुसन्तति पावें। सुख संपति युत मोद मनावें॥२९॥

भूत पिशाच सबै भय खावें। यम के दूत निकट नहिं आवें॥३०॥

जो सधवा सुमिरें चित लाई। अछत सुहाग सदा सुखदाई॥३१॥

घर वर सुख प्रद लहैं कुमारी। विधवा रहें सत्य व्रत धारी॥३२॥

जयति जयति जगदंब भवानी। तुम सम और दयालु न दानी॥३३॥

जो सतगुरु सो दीक्षा पावे। सो साधन को सफल बनावे॥३४॥

सुमिरन करे सुरूचि बड़भागी। लहै मनोरथ गृही विरागी॥३५॥

अष्ट सिद्धि नवनिधि की दाता। सब समर्थ गायत्री माता॥३६॥

ऋषि मुनि यती तपस्वी योगी। आरत अर्थी चिन्तित भोगी॥३७॥

जो जो शरण तुम्हारी आवें। सो सो मन वांछित फल पावें॥३८॥

बल बुधि विद्या शील स्वभाउ। धन वैभव यश तेज उछाउ॥३९॥

सकल बढें उपजें सुख नाना। जे यह पाठ करै धरि ध्याना॥४०॥

दोहा - यह चालीसा भक्तियुत पाठ करै जो कोई। तापर कृपा प्रसन्नता गायत्री की होय॥'

Gayatri Aarti:

jaya gāyatrī mātā, jayati jaya gāyatrī mātā।

sat māraga para hameṃ calāo, jo hai sukhadātā॥

jayati jaya gāyatrī mātā... 

ādi śakti tuma alakha nirañjana jaga pālana kartrī।

duḥkha, śoka, bhaya, kleśa, kalaha dāridraya dainya hartrī॥

jayati jaya gāyatrī mātā... 

brahṛ rupiṇī, praṇata pālinī, jagatadhātṛ ambe।

bhavabhayahārī, janahitakārī, sukhadā jagadambe॥

jayati jaya gāyatrī mātā... 

bhayahāriṇi bhavatāriṇi anaghe, aja ānanda rāśī।

avikārī, aghaharī, avicalita, amale, avināśī॥

jayati jaya gāyatrī mātā... 

kāmadhenu sat cit ānandā, jaya gaṃgā gītā।

savitā kī śāśvatī śakti, tuma sāvitrī sītā॥

jayati jaya gāyatrī mātā... 

ṛg, yaju, sāma, atharva, praṇayinī, praṇava mahāmahime।

kuṇḍalinī sahastrāra, suṣumnā, śobhā guṇa garime॥

jayati jaya gāyatrī mātā... 

svāhā, svadhā, śacī, brahāṇī, rādhā, rudrāṇī।

jaya satarupā, vāṇī, vighā, kamalā, kalyāṇī॥

jayati jaya gāyatrī mātā... 

jananī hama hai, dīna, hīna, duḥkha, daridra ke ghere।

yadapi kuṭila, kapaṭī kapūta, taū bālaka hai tere॥

jayati jaya gāyatrī mātā... 

snehasanī karuṇāmayi mātā, caraṇa śaraṇa dījai।

bilakha rahe hama śiśu suta tere, dayā dṛṣṭi kījai॥

jayati jaya gāyatrī mātā... 

kāma, krodha, mada, lobha, dambha, durbhāva, dveṣa hariye।

śuddha buddhi, niṣpāpa hṛdaya, mana ko pavitra kariye॥

jayati jaya gāyatrī mātā...

tuma samartha saba bhām̐ti tāriṇī, tuṣṭi, puṣṭi trātā।

sat mārga para hameṃ calāo, jo hai sukhadātā॥

jayati jaya gāyatrī mātā..

जय गायत्री माता, जयति जय गायत्री माता।

सत् मारग पर हमें चलाओ, जो है सुखदाता॥

जयति जय गायत्री माता...

आदि शक्ति तुम अलख निरञ्जन जग पालन कर्त्री।

दुःख, शोक, भय, क्लेश, कलह दारिद्रय दैन्य हर्त्री॥

जयति जय गायत्री माता... 

ब्रहृ रुपिणी, प्रणत पालिनी, जगतधातृ अम्बे।

भवभयहारी, जनहितकारी, सुखदा जगदम्बे॥

जयति जय गायत्री माता... 

भयहारिणि भवतारिणि अनघे, अज आनन्द राशी।

अविकारी, अघहरी, अविचलित, अमले, अविनाशी॥

जयति जय गायत्री माता... 

कामधेनु सत् चित् आनन्दा, जय गंगा गीता।

सविता की शाश्वती शक्ति, तुम सावित्री सीता॥

जयति जय गायत्री माता... 

ऋग्, यजु, साम, अथर्व, प्रणयिनी, प्रणव महामहिमे।

कुण्डलिनी सहस्त्रार, सुषुम्ना, शोभा गुण गरिमे॥

जयति जय गायत्री माता... 

स्वाहा, स्वधा, शची, ब्रहाणी, राधा, रुद्राणी।

जय सतरुपा, वाणी, विघा, कमला, कल्याणी॥

जयति जय गायत्री माता... 

जननी हम है, दीन, हीन, दुःख, दरिद्र के घेरे।

यदपि कुटिल, कपटी कपूत, तऊ बालक है तेरे॥

जयति जय गायत्री माता... 

स्नेहसनी करुणामयि माता, चरण शरण दीजै।

बिलख रहे हम शिशु सुत तेरे, दया दृष्टि कीजै॥

जयति जय गायत्री माता... 

काम, क्रोध, मद, लोभ, दम्भ, दुर्भाव, द्वेष हरिये।

शुद्ध बुद्धि, निष्पाप हृदय, मन को पवित्र करिये॥

जयति जय गायत्री माता... 

तुम समर्थ सब भाँति तारिणी, तुष्टि, पुष्टि त्राता।

सत् मार्ग पर हमें चलाओ, जो है सुखदाता॥

जयति जय गायत्री माता..

We hope that you like this article of ours. AstroSage sends you warm regards for Gayatri Jayanti. If you have any feedback for this article, kindly note it down in the comment box given below. Thankyou!!

No comments: